Declension table of ?śaṅkhadhvani

Deva

MasculineSingularDualPlural
Nominativeśaṅkhadhvaniḥ śaṅkhadhvanī śaṅkhadhvanayaḥ
Vocativeśaṅkhadhvane śaṅkhadhvanī śaṅkhadhvanayaḥ
Accusativeśaṅkhadhvanim śaṅkhadhvanī śaṅkhadhvanīn
Instrumentalśaṅkhadhvaninā śaṅkhadhvanibhyām śaṅkhadhvanibhiḥ
Dativeśaṅkhadhvanaye śaṅkhadhvanibhyām śaṅkhadhvanibhyaḥ
Ablativeśaṅkhadhvaneḥ śaṅkhadhvanibhyām śaṅkhadhvanibhyaḥ
Genitiveśaṅkhadhvaneḥ śaṅkhadhvanyoḥ śaṅkhadhvanīnām
Locativeśaṅkhadhvanau śaṅkhadhvanyoḥ śaṅkhadhvaniṣu

Compound śaṅkhadhvani -

Adverb -śaṅkhadhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria