Declension table of ?śaṅkhadhmā

Deva

MasculineSingularDualPlural
Nominativeśaṅkhadhmāḥ śaṅkhadhmau śaṅkhadhmāḥ
Vocativeśaṅkhadhmāḥ śaṅkhadhmau śaṅkhadhmāḥ
Accusativeśaṅkhadhmām śaṅkhadhmau śaṅkhadhmāḥ śaṅkhadhmaḥ
Instrumentalśaṅkhadhmā śaṅkhadhmābhyām śaṅkhadhmābhiḥ
Dativeśaṅkhadhme śaṅkhadhmābhyām śaṅkhadhmābhyaḥ
Ablativeśaṅkhadhmaḥ śaṅkhadhmābhyām śaṅkhadhmābhyaḥ
Genitiveśaṅkhadhmaḥ śaṅkhadhmoḥ śaṅkhadhmām śaṅkhadhmanām
Locativeśaṅkhadhmi śaṅkhadhmoḥ śaṅkhadhmāsu

Compound śaṅkhadhmā -

Adverb -śaṅkhadhmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria