Declension table of ?śaṅkhadhma

Deva

MasculineSingularDualPlural
Nominativeśaṅkhadhmaḥ śaṅkhadhmau śaṅkhadhmāḥ
Vocativeśaṅkhadhma śaṅkhadhmau śaṅkhadhmāḥ
Accusativeśaṅkhadhmam śaṅkhadhmau śaṅkhadhmān
Instrumentalśaṅkhadhmena śaṅkhadhmābhyām śaṅkhadhmaiḥ śaṅkhadhmebhiḥ
Dativeśaṅkhadhmāya śaṅkhadhmābhyām śaṅkhadhmebhyaḥ
Ablativeśaṅkhadhmāt śaṅkhadhmābhyām śaṅkhadhmebhyaḥ
Genitiveśaṅkhadhmasya śaṅkhadhmayoḥ śaṅkhadhmānām
Locativeśaṅkhadhme śaṅkhadhmayoḥ śaṅkhadhmeṣu

Compound śaṅkhadhma -

Adverb -śaṅkhadhmam -śaṅkhadhmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria