Declension table of ?śaṅkhadhavalā

Deva

FeminineSingularDualPlural
Nominativeśaṅkhadhavalā śaṅkhadhavale śaṅkhadhavalāḥ
Vocativeśaṅkhadhavale śaṅkhadhavale śaṅkhadhavalāḥ
Accusativeśaṅkhadhavalām śaṅkhadhavale śaṅkhadhavalāḥ
Instrumentalśaṅkhadhavalayā śaṅkhadhavalābhyām śaṅkhadhavalābhiḥ
Dativeśaṅkhadhavalāyai śaṅkhadhavalābhyām śaṅkhadhavalābhyaḥ
Ablativeśaṅkhadhavalāyāḥ śaṅkhadhavalābhyām śaṅkhadhavalābhyaḥ
Genitiveśaṅkhadhavalāyāḥ śaṅkhadhavalayoḥ śaṅkhadhavalānām
Locativeśaṅkhadhavalāyām śaṅkhadhavalayoḥ śaṅkhadhavalāsu

Adverb -śaṅkhadhavalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria