Declension table of ?śaṅkhadatta

Deva

MasculineSingularDualPlural
Nominativeśaṅkhadattaḥ śaṅkhadattau śaṅkhadattāḥ
Vocativeśaṅkhadatta śaṅkhadattau śaṅkhadattāḥ
Accusativeśaṅkhadattam śaṅkhadattau śaṅkhadattān
Instrumentalśaṅkhadattena śaṅkhadattābhyām śaṅkhadattaiḥ śaṅkhadattebhiḥ
Dativeśaṅkhadattāya śaṅkhadattābhyām śaṅkhadattebhyaḥ
Ablativeśaṅkhadattāt śaṅkhadattābhyām śaṅkhadattebhyaḥ
Genitiveśaṅkhadattasya śaṅkhadattayoḥ śaṅkhadattānām
Locativeśaṅkhadatte śaṅkhadattayoḥ śaṅkhadatteṣu

Compound śaṅkhadatta -

Adverb -śaṅkhadattam -śaṅkhadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria