Declension table of śaṅkhacūḍa

Deva

MasculineSingularDualPlural
Nominativeśaṅkhacūḍaḥ śaṅkhacūḍau śaṅkhacūḍāḥ
Vocativeśaṅkhacūḍa śaṅkhacūḍau śaṅkhacūḍāḥ
Accusativeśaṅkhacūḍam śaṅkhacūḍau śaṅkhacūḍān
Instrumentalśaṅkhacūḍena śaṅkhacūḍābhyām śaṅkhacūḍaiḥ śaṅkhacūḍebhiḥ
Dativeśaṅkhacūḍāya śaṅkhacūḍābhyām śaṅkhacūḍebhyaḥ
Ablativeśaṅkhacūḍāt śaṅkhacūḍābhyām śaṅkhacūḍebhyaḥ
Genitiveśaṅkhacūḍasya śaṅkhacūḍayoḥ śaṅkhacūḍānām
Locativeśaṅkhacūḍe śaṅkhacūḍayoḥ śaṅkhacūḍeṣu

Compound śaṅkhacūḍa -

Adverb -śaṅkhacūḍam -śaṅkhacūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria