Declension table of ?śaṅkhacilla

Deva

MasculineSingularDualPlural
Nominativeśaṅkhacillaḥ śaṅkhacillau śaṅkhacillāḥ
Vocativeśaṅkhacilla śaṅkhacillau śaṅkhacillāḥ
Accusativeśaṅkhacillam śaṅkhacillau śaṅkhacillān
Instrumentalśaṅkhacillena śaṅkhacillābhyām śaṅkhacillaiḥ śaṅkhacillebhiḥ
Dativeśaṅkhacillāya śaṅkhacillābhyām śaṅkhacillebhyaḥ
Ablativeśaṅkhacillāt śaṅkhacillābhyām śaṅkhacillebhyaḥ
Genitiveśaṅkhacillasya śaṅkhacillayoḥ śaṅkhacillānām
Locativeśaṅkhacille śaṅkhacillayoḥ śaṅkhacilleṣu

Compound śaṅkhacilla -

Adverb -śaṅkhacillam -śaṅkhacillāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria