Declension table of ?śaṅkhacakrapāṇi

Deva

NeuterSingularDualPlural
Nominativeśaṅkhacakrapāṇi śaṅkhacakrapāṇinī śaṅkhacakrapāṇīni
Vocativeśaṅkhacakrapāṇi śaṅkhacakrapāṇinī śaṅkhacakrapāṇīni
Accusativeśaṅkhacakrapāṇi śaṅkhacakrapāṇinī śaṅkhacakrapāṇīni
Instrumentalśaṅkhacakrapāṇinā śaṅkhacakrapāṇibhyām śaṅkhacakrapāṇibhiḥ
Dativeśaṅkhacakrapāṇine śaṅkhacakrapāṇibhyām śaṅkhacakrapāṇibhyaḥ
Ablativeśaṅkhacakrapāṇinaḥ śaṅkhacakrapāṇibhyām śaṅkhacakrapāṇibhyaḥ
Genitiveśaṅkhacakrapāṇinaḥ śaṅkhacakrapāṇinoḥ śaṅkhacakrapāṇīnām
Locativeśaṅkhacakrapāṇini śaṅkhacakrapāṇinoḥ śaṅkhacakrapāṇiṣu

Compound śaṅkhacakrapāṇi -

Adverb -śaṅkhacakrapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria