Declension table of ?śaṅkhacakrapāṇi

Deva

MasculineSingularDualPlural
Nominativeśaṅkhacakrapāṇiḥ śaṅkhacakrapāṇī śaṅkhacakrapāṇayaḥ
Vocativeśaṅkhacakrapāṇe śaṅkhacakrapāṇī śaṅkhacakrapāṇayaḥ
Accusativeśaṅkhacakrapāṇim śaṅkhacakrapāṇī śaṅkhacakrapāṇīn
Instrumentalśaṅkhacakrapāṇinā śaṅkhacakrapāṇibhyām śaṅkhacakrapāṇibhiḥ
Dativeśaṅkhacakrapāṇaye śaṅkhacakrapāṇibhyām śaṅkhacakrapāṇibhyaḥ
Ablativeśaṅkhacakrapāṇeḥ śaṅkhacakrapāṇibhyām śaṅkhacakrapāṇibhyaḥ
Genitiveśaṅkhacakrapāṇeḥ śaṅkhacakrapāṇyoḥ śaṅkhacakrapāṇīnām
Locativeśaṅkhacakrapāṇau śaṅkhacakrapāṇyoḥ śaṅkhacakrapāṇiṣu

Compound śaṅkhacakrapāṇi -

Adverb -śaṅkhacakrapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria