Declension table of ?śaṅkhacakragadādhara

Deva

NeuterSingularDualPlural
Nominativeśaṅkhacakragadādharam śaṅkhacakragadādhare śaṅkhacakragadādharāṇi
Vocativeśaṅkhacakragadādhara śaṅkhacakragadādhare śaṅkhacakragadādharāṇi
Accusativeśaṅkhacakragadādharam śaṅkhacakragadādhare śaṅkhacakragadādharāṇi
Instrumentalśaṅkhacakragadādhareṇa śaṅkhacakragadādharābhyām śaṅkhacakragadādharaiḥ
Dativeśaṅkhacakragadādharāya śaṅkhacakragadādharābhyām śaṅkhacakragadādharebhyaḥ
Ablativeśaṅkhacakragadādharāt śaṅkhacakragadādharābhyām śaṅkhacakragadādharebhyaḥ
Genitiveśaṅkhacakragadādharasya śaṅkhacakragadādharayoḥ śaṅkhacakragadādharāṇām
Locativeśaṅkhacakragadādhare śaṅkhacakragadādharayoḥ śaṅkhacakragadādhareṣu

Compound śaṅkhacakragadādhara -

Adverb -śaṅkhacakragadādharam -śaṅkhacakragadādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria