Declension table of ?śaṅkhacakragadādhara

Deva

MasculineSingularDualPlural
Nominativeśaṅkhacakragadādharaḥ śaṅkhacakragadādharau śaṅkhacakragadādharāḥ
Vocativeśaṅkhacakragadādhara śaṅkhacakragadādharau śaṅkhacakragadādharāḥ
Accusativeśaṅkhacakragadādharam śaṅkhacakragadādharau śaṅkhacakragadādharān
Instrumentalśaṅkhacakragadādhareṇa śaṅkhacakragadādharābhyām śaṅkhacakragadādharaiḥ śaṅkhacakragadādharebhiḥ
Dativeśaṅkhacakragadādharāya śaṅkhacakragadādharābhyām śaṅkhacakragadādharebhyaḥ
Ablativeśaṅkhacakragadādharāt śaṅkhacakragadādharābhyām śaṅkhacakragadādharebhyaḥ
Genitiveśaṅkhacakragadādharasya śaṅkhacakragadādharayoḥ śaṅkhacakragadādharāṇām
Locativeśaṅkhacakragadādhare śaṅkhacakragadādharayoḥ śaṅkhacakragadādhareṣu

Compound śaṅkhacakragadādhara -

Adverb -śaṅkhacakragadādharam -śaṅkhacakragadādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria