Declension table of ?śaṅkhacakradhāraṇavāda

Deva

MasculineSingularDualPlural
Nominativeśaṅkhacakradhāraṇavādaḥ śaṅkhacakradhāraṇavādau śaṅkhacakradhāraṇavādāḥ
Vocativeśaṅkhacakradhāraṇavāda śaṅkhacakradhāraṇavādau śaṅkhacakradhāraṇavādāḥ
Accusativeśaṅkhacakradhāraṇavādam śaṅkhacakradhāraṇavādau śaṅkhacakradhāraṇavādān
Instrumentalśaṅkhacakradhāraṇavādena śaṅkhacakradhāraṇavādābhyām śaṅkhacakradhāraṇavādaiḥ śaṅkhacakradhāraṇavādebhiḥ
Dativeśaṅkhacakradhāraṇavādāya śaṅkhacakradhāraṇavādābhyām śaṅkhacakradhāraṇavādebhyaḥ
Ablativeśaṅkhacakradhāraṇavādāt śaṅkhacakradhāraṇavādābhyām śaṅkhacakradhāraṇavādebhyaḥ
Genitiveśaṅkhacakradhāraṇavādasya śaṅkhacakradhāraṇavādayoḥ śaṅkhacakradhāraṇavādānām
Locativeśaṅkhacakradhāraṇavāde śaṅkhacakradhāraṇavādayoḥ śaṅkhacakradhāraṇavādeṣu

Compound śaṅkhacakradhāraṇavāda -

Adverb -śaṅkhacakradhāraṇavādam -śaṅkhacakradhāraṇavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria