Declension table of ?śaṅkhabhinnī

Deva

FeminineSingularDualPlural
Nominativeśaṅkhabhinnī śaṅkhabhinnyau śaṅkhabhinnyaḥ
Vocativeśaṅkhabhinni śaṅkhabhinnyau śaṅkhabhinnyaḥ
Accusativeśaṅkhabhinnīm śaṅkhabhinnyau śaṅkhabhinnīḥ
Instrumentalśaṅkhabhinnyā śaṅkhabhinnībhyām śaṅkhabhinnībhiḥ
Dativeśaṅkhabhinnyai śaṅkhabhinnībhyām śaṅkhabhinnībhyaḥ
Ablativeśaṅkhabhinnyāḥ śaṅkhabhinnībhyām śaṅkhabhinnībhyaḥ
Genitiveśaṅkhabhinnyāḥ śaṅkhabhinnyoḥ śaṅkhabhinnīnām
Locativeśaṅkhabhinnyām śaṅkhabhinnyoḥ śaṅkhabhinnīṣu

Compound śaṅkhabhinni - śaṅkhabhinnī -

Adverb -śaṅkhabhinni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria