Declension table of ?śaṅkhabhinna

Deva

MasculineSingularDualPlural
Nominativeśaṅkhabhinnaḥ śaṅkhabhinnau śaṅkhabhinnāḥ
Vocativeśaṅkhabhinna śaṅkhabhinnau śaṅkhabhinnāḥ
Accusativeśaṅkhabhinnam śaṅkhabhinnau śaṅkhabhinnān
Instrumentalśaṅkhabhinnena śaṅkhabhinnābhyām śaṅkhabhinnaiḥ śaṅkhabhinnebhiḥ
Dativeśaṅkhabhinnāya śaṅkhabhinnābhyām śaṅkhabhinnebhyaḥ
Ablativeśaṅkhabhinnāt śaṅkhabhinnābhyām śaṅkhabhinnebhyaḥ
Genitiveśaṅkhabhinnasya śaṅkhabhinnayoḥ śaṅkhabhinnānām
Locativeśaṅkhabhinne śaṅkhabhinnayoḥ śaṅkhabhinneṣu

Compound śaṅkhabhinna -

Adverb -śaṅkhabhinnam -śaṅkhabhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria