Declension table of ?śaṅkhabhṛt

Deva

MasculineSingularDualPlural
Nominativeśaṅkhabhṛt śaṅkhabhṛtau śaṅkhabhṛtaḥ
Vocativeśaṅkhabhṛt śaṅkhabhṛtau śaṅkhabhṛtaḥ
Accusativeśaṅkhabhṛtam śaṅkhabhṛtau śaṅkhabhṛtaḥ
Instrumentalśaṅkhabhṛtā śaṅkhabhṛdbhyām śaṅkhabhṛdbhiḥ
Dativeśaṅkhabhṛte śaṅkhabhṛdbhyām śaṅkhabhṛdbhyaḥ
Ablativeśaṅkhabhṛtaḥ śaṅkhabhṛdbhyām śaṅkhabhṛdbhyaḥ
Genitiveśaṅkhabhṛtaḥ śaṅkhabhṛtoḥ śaṅkhabhṛtām
Locativeśaṅkhabhṛti śaṅkhabhṛtoḥ śaṅkhabhṛtsu

Compound śaṅkhabhṛt -

Adverb -śaṅkhabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria