Declension table of ?śaṅkhāvatī

Deva

FeminineSingularDualPlural
Nominativeśaṅkhāvatī śaṅkhāvatyau śaṅkhāvatyaḥ
Vocativeśaṅkhāvati śaṅkhāvatyau śaṅkhāvatyaḥ
Accusativeśaṅkhāvatīm śaṅkhāvatyau śaṅkhāvatīḥ
Instrumentalśaṅkhāvatyā śaṅkhāvatībhyām śaṅkhāvatībhiḥ
Dativeśaṅkhāvatyai śaṅkhāvatībhyām śaṅkhāvatībhyaḥ
Ablativeśaṅkhāvatyāḥ śaṅkhāvatībhyām śaṅkhāvatībhyaḥ
Genitiveśaṅkhāvatyāḥ śaṅkhāvatyoḥ śaṅkhāvatīnām
Locativeśaṅkhāvatyām śaṅkhāvatyoḥ śaṅkhāvatīṣu

Compound śaṅkhāvati - śaṅkhāvatī -

Adverb -śaṅkhāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria