Declension table of ?śaṅkhāvarta

Deva

MasculineSingularDualPlural
Nominativeśaṅkhāvartaḥ śaṅkhāvartau śaṅkhāvartāḥ
Vocativeśaṅkhāvarta śaṅkhāvartau śaṅkhāvartāḥ
Accusativeśaṅkhāvartam śaṅkhāvartau śaṅkhāvartān
Instrumentalśaṅkhāvartena śaṅkhāvartābhyām śaṅkhāvartaiḥ śaṅkhāvartebhiḥ
Dativeśaṅkhāvartāya śaṅkhāvartābhyām śaṅkhāvartebhyaḥ
Ablativeśaṅkhāvartāt śaṅkhāvartābhyām śaṅkhāvartebhyaḥ
Genitiveśaṅkhāvartasya śaṅkhāvartayoḥ śaṅkhāvartānām
Locativeśaṅkhāvarte śaṅkhāvartayoḥ śaṅkhāvarteṣu

Compound śaṅkhāvarta -

Adverb -śaṅkhāvartam -śaṅkhāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria