Declension table of ?śaṅkhāntaradyotinī

Deva

FeminineSingularDualPlural
Nominativeśaṅkhāntaradyotinī śaṅkhāntaradyotinyau śaṅkhāntaradyotinyaḥ
Vocativeśaṅkhāntaradyotini śaṅkhāntaradyotinyau śaṅkhāntaradyotinyaḥ
Accusativeśaṅkhāntaradyotinīm śaṅkhāntaradyotinyau śaṅkhāntaradyotinīḥ
Instrumentalśaṅkhāntaradyotinyā śaṅkhāntaradyotinībhyām śaṅkhāntaradyotinībhiḥ
Dativeśaṅkhāntaradyotinyai śaṅkhāntaradyotinībhyām śaṅkhāntaradyotinībhyaḥ
Ablativeśaṅkhāntaradyotinyāḥ śaṅkhāntaradyotinībhyām śaṅkhāntaradyotinībhyaḥ
Genitiveśaṅkhāntaradyotinyāḥ śaṅkhāntaradyotinyoḥ śaṅkhāntaradyotinīnām
Locativeśaṅkhāntaradyotinyām śaṅkhāntaradyotinyoḥ śaṅkhāntaradyotinīṣu

Compound śaṅkhāntaradyotini - śaṅkhāntaradyotinī -

Adverb -śaṅkhāntaradyotini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria