Declension table of ?śaṅkhāntara

Deva

NeuterSingularDualPlural
Nominativeśaṅkhāntaram śaṅkhāntare śaṅkhāntarāṇi
Vocativeśaṅkhāntara śaṅkhāntare śaṅkhāntarāṇi
Accusativeśaṅkhāntaram śaṅkhāntare śaṅkhāntarāṇi
Instrumentalśaṅkhāntareṇa śaṅkhāntarābhyām śaṅkhāntaraiḥ
Dativeśaṅkhāntarāya śaṅkhāntarābhyām śaṅkhāntarebhyaḥ
Ablativeśaṅkhāntarāt śaṅkhāntarābhyām śaṅkhāntarebhyaḥ
Genitiveśaṅkhāntarasya śaṅkhāntarayoḥ śaṅkhāntarāṇām
Locativeśaṅkhāntare śaṅkhāntarayoḥ śaṅkhāntareṣu

Compound śaṅkhāntara -

Adverb -śaṅkhāntaram -śaṅkhāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria