Declension table of ?śaṅkhālu

Deva

NeuterSingularDualPlural
Nominativeśaṅkhālu śaṅkhālunī śaṅkhālūni
Vocativeśaṅkhālu śaṅkhālunī śaṅkhālūni
Accusativeśaṅkhālu śaṅkhālunī śaṅkhālūni
Instrumentalśaṅkhālunā śaṅkhālubhyām śaṅkhālubhiḥ
Dativeśaṅkhālune śaṅkhālubhyām śaṅkhālubhyaḥ
Ablativeśaṅkhālunaḥ śaṅkhālubhyām śaṅkhālubhyaḥ
Genitiveśaṅkhālunaḥ śaṅkhālunoḥ śaṅkhālūnām
Locativeśaṅkhāluni śaṅkhālunoḥ śaṅkhāluṣu

Compound śaṅkhālu -

Adverb -śaṅkhālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria