Declension table of ?śaṅkhāhvā

Deva

FeminineSingularDualPlural
Nominativeśaṅkhāhvā śaṅkhāhve śaṅkhāhvāḥ
Vocativeśaṅkhāhve śaṅkhāhve śaṅkhāhvāḥ
Accusativeśaṅkhāhvām śaṅkhāhve śaṅkhāhvāḥ
Instrumentalśaṅkhāhvayā śaṅkhāhvābhyām śaṅkhāhvābhiḥ
Dativeśaṅkhāhvāyai śaṅkhāhvābhyām śaṅkhāhvābhyaḥ
Ablativeśaṅkhāhvāyāḥ śaṅkhāhvābhyām śaṅkhāhvābhyaḥ
Genitiveśaṅkhāhvāyāḥ śaṅkhāhvayoḥ śaṅkhāhvānām
Locativeśaṅkhāhvāyām śaṅkhāhvayoḥ śaṅkhāhvāsu

Adverb -śaṅkhāhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria