Declension table of ?śaṅkhā

Deva

FeminineSingularDualPlural
Nominativeśaṅkhā śaṅkhe śaṅkhāḥ
Vocativeśaṅkhe śaṅkhe śaṅkhāḥ
Accusativeśaṅkhām śaṅkhe śaṅkhāḥ
Instrumentalśaṅkhayā śaṅkhābhyām śaṅkhābhiḥ
Dativeśaṅkhāyai śaṅkhābhyām śaṅkhābhyaḥ
Ablativeśaṅkhāyāḥ śaṅkhābhyām śaṅkhābhyaḥ
Genitiveśaṅkhāyāḥ śaṅkhayoḥ śaṅkhānām
Locativeśaṅkhāyām śaṅkhayoḥ śaṅkhāsu

Adverb -śaṅkham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria