Declension table of śaṅkha

Deva

NeuterSingularDualPlural
Nominativeśaṅkham śaṅkhe śaṅkhāni
Vocativeśaṅkha śaṅkhe śaṅkhāni
Accusativeśaṅkham śaṅkhe śaṅkhāni
Instrumentalśaṅkhena śaṅkhābhyām śaṅkhaiḥ
Dativeśaṅkhāya śaṅkhābhyām śaṅkhebhyaḥ
Ablativeśaṅkhāt śaṅkhābhyām śaṅkhebhyaḥ
Genitiveśaṅkhasya śaṅkhayoḥ śaṅkhānām
Locativeśaṅkhe śaṅkhayoḥ śaṅkheṣu

Compound śaṅkha -

Adverb -śaṅkham -śaṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria