Declension table of śaṅkha

Deva

MasculineSingularDualPlural
Nominativeśaṅkhaḥ śaṅkhau śaṅkhāḥ
Vocativeśaṅkha śaṅkhau śaṅkhāḥ
Accusativeśaṅkham śaṅkhau śaṅkhān
Instrumentalśaṅkhena śaṅkhābhyām śaṅkhaiḥ śaṅkhebhiḥ
Dativeśaṅkhāya śaṅkhābhyām śaṅkhebhyaḥ
Ablativeśaṅkhāt śaṅkhābhyām śaṅkhebhyaḥ
Genitiveśaṅkhasya śaṅkhayoḥ śaṅkhānām
Locativeśaṅkhe śaṅkhayoḥ śaṅkheṣu

Compound śaṅkha -

Adverb -śaṅkham -śaṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria