Declension table of ?śaṅkatvanirukti

Deva

FeminineSingularDualPlural
Nominativeśaṅkatvaniruktiḥ śaṅkatvaniruktī śaṅkatvaniruktayaḥ
Vocativeśaṅkatvanirukte śaṅkatvaniruktī śaṅkatvaniruktayaḥ
Accusativeśaṅkatvaniruktim śaṅkatvaniruktī śaṅkatvaniruktīḥ
Instrumentalśaṅkatvaniruktyā śaṅkatvaniruktibhyām śaṅkatvaniruktibhiḥ
Dativeśaṅkatvaniruktyai śaṅkatvaniruktaye śaṅkatvaniruktibhyām śaṅkatvaniruktibhyaḥ
Ablativeśaṅkatvaniruktyāḥ śaṅkatvanirukteḥ śaṅkatvaniruktibhyām śaṅkatvaniruktibhyaḥ
Genitiveśaṅkatvaniruktyāḥ śaṅkatvanirukteḥ śaṅkatvaniruktyoḥ śaṅkatvaniruktīnām
Locativeśaṅkatvaniruktyām śaṅkatvaniruktau śaṅkatvaniruktyoḥ śaṅkatvaniruktiṣu

Compound śaṅkatvanirukti -

Adverb -śaṅkatvanirukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria