Declension table of ?śaṅkanīya

Deva

NeuterSingularDualPlural
Nominativeśaṅkanīyam śaṅkanīye śaṅkanīyāni
Vocativeśaṅkanīya śaṅkanīye śaṅkanīyāni
Accusativeśaṅkanīyam śaṅkanīye śaṅkanīyāni
Instrumentalśaṅkanīyena śaṅkanīyābhyām śaṅkanīyaiḥ
Dativeśaṅkanīyāya śaṅkanīyābhyām śaṅkanīyebhyaḥ
Ablativeśaṅkanīyāt śaṅkanīyābhyām śaṅkanīyebhyaḥ
Genitiveśaṅkanīyasya śaṅkanīyayoḥ śaṅkanīyānām
Locativeśaṅkanīye śaṅkanīyayoḥ śaṅkanīyeṣu

Compound śaṅkanīya -

Adverb -śaṅkanīyam -śaṅkanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria