Declension table of ?śaṅkāśīlā

Deva

FeminineSingularDualPlural
Nominativeśaṅkāśīlā śaṅkāśīle śaṅkāśīlāḥ
Vocativeśaṅkāśīle śaṅkāśīle śaṅkāśīlāḥ
Accusativeśaṅkāśīlām śaṅkāśīle śaṅkāśīlāḥ
Instrumentalśaṅkāśīlayā śaṅkāśīlābhyām śaṅkāśīlābhiḥ
Dativeśaṅkāśīlāyai śaṅkāśīlābhyām śaṅkāśīlābhyaḥ
Ablativeśaṅkāśīlāyāḥ śaṅkāśīlābhyām śaṅkāśīlābhyaḥ
Genitiveśaṅkāśīlāyāḥ śaṅkāśīlayoḥ śaṅkāśīlānām
Locativeśaṅkāśīlāyām śaṅkāśīlayoḥ śaṅkāśīlāsu

Adverb -śaṅkāśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria