Declension table of ?śaṅkāśīla

Deva

NeuterSingularDualPlural
Nominativeśaṅkāśīlam śaṅkāśīle śaṅkāśīlāni
Vocativeśaṅkāśīla śaṅkāśīle śaṅkāśīlāni
Accusativeśaṅkāśīlam śaṅkāśīle śaṅkāśīlāni
Instrumentalśaṅkāśīlena śaṅkāśīlābhyām śaṅkāśīlaiḥ
Dativeśaṅkāśīlāya śaṅkāśīlābhyām śaṅkāśīlebhyaḥ
Ablativeśaṅkāśīlāt śaṅkāśīlābhyām śaṅkāśīlebhyaḥ
Genitiveśaṅkāśīlasya śaṅkāśīlayoḥ śaṅkāśīlānām
Locativeśaṅkāśīle śaṅkāśīlayoḥ śaṅkāśīleṣu

Compound śaṅkāśīla -

Adverb -śaṅkāśīlam -śaṅkāśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria