Declension table of ?śaṅkāśīla

Deva

MasculineSingularDualPlural
Nominativeśaṅkāśīlaḥ śaṅkāśīlau śaṅkāśīlāḥ
Vocativeśaṅkāśīla śaṅkāśīlau śaṅkāśīlāḥ
Accusativeśaṅkāśīlam śaṅkāśīlau śaṅkāśīlān
Instrumentalśaṅkāśīlena śaṅkāśīlābhyām śaṅkāśīlaiḥ śaṅkāśīlebhiḥ
Dativeśaṅkāśīlāya śaṅkāśīlābhyām śaṅkāśīlebhyaḥ
Ablativeśaṅkāśīlāt śaṅkāśīlābhyām śaṅkāśīlebhyaḥ
Genitiveśaṅkāśīlasya śaṅkāśīlayoḥ śaṅkāśīlānām
Locativeśaṅkāśīle śaṅkāśīlayoḥ śaṅkāśīleṣu

Compound śaṅkāśīla -

Adverb -śaṅkāśīlam -śaṅkāśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria