Declension table of ?śaṅkāśaṅku

Deva

MasculineSingularDualPlural
Nominativeśaṅkāśaṅkuḥ śaṅkāśaṅkū śaṅkāśaṅkavaḥ
Vocativeśaṅkāśaṅko śaṅkāśaṅkū śaṅkāśaṅkavaḥ
Accusativeśaṅkāśaṅkum śaṅkāśaṅkū śaṅkāśaṅkūn
Instrumentalśaṅkāśaṅkunā śaṅkāśaṅkubhyām śaṅkāśaṅkubhiḥ
Dativeśaṅkāśaṅkave śaṅkāśaṅkubhyām śaṅkāśaṅkubhyaḥ
Ablativeśaṅkāśaṅkoḥ śaṅkāśaṅkubhyām śaṅkāśaṅkubhyaḥ
Genitiveśaṅkāśaṅkoḥ śaṅkāśaṅkvoḥ śaṅkāśaṅkūnām
Locativeśaṅkāśaṅkau śaṅkāśaṅkvoḥ śaṅkāśaṅkuṣu

Compound śaṅkāśaṅku -

Adverb -śaṅkāśaṅku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria