Declension table of ?śaṅkātaṅkitā

Deva

FeminineSingularDualPlural
Nominativeśaṅkātaṅkitā śaṅkātaṅkite śaṅkātaṅkitāḥ
Vocativeśaṅkātaṅkite śaṅkātaṅkite śaṅkātaṅkitāḥ
Accusativeśaṅkātaṅkitām śaṅkātaṅkite śaṅkātaṅkitāḥ
Instrumentalśaṅkātaṅkitayā śaṅkātaṅkitābhyām śaṅkātaṅkitābhiḥ
Dativeśaṅkātaṅkitāyai śaṅkātaṅkitābhyām śaṅkātaṅkitābhyaḥ
Ablativeśaṅkātaṅkitāyāḥ śaṅkātaṅkitābhyām śaṅkātaṅkitābhyaḥ
Genitiveśaṅkātaṅkitāyāḥ śaṅkātaṅkitayoḥ śaṅkātaṅkitānām
Locativeśaṅkātaṅkitāyām śaṅkātaṅkitayoḥ śaṅkātaṅkitāsu

Adverb -śaṅkātaṅkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria