Declension table of ?śaṅkāspṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeśaṅkāspṛṣṭam śaṅkāspṛṣṭe śaṅkāspṛṣṭāni
Vocativeśaṅkāspṛṣṭa śaṅkāspṛṣṭe śaṅkāspṛṣṭāni
Accusativeśaṅkāspṛṣṭam śaṅkāspṛṣṭe śaṅkāspṛṣṭāni
Instrumentalśaṅkāspṛṣṭena śaṅkāspṛṣṭābhyām śaṅkāspṛṣṭaiḥ
Dativeśaṅkāspṛṣṭāya śaṅkāspṛṣṭābhyām śaṅkāspṛṣṭebhyaḥ
Ablativeśaṅkāspṛṣṭāt śaṅkāspṛṣṭābhyām śaṅkāspṛṣṭebhyaḥ
Genitiveśaṅkāspṛṣṭasya śaṅkāspṛṣṭayoḥ śaṅkāspṛṣṭānām
Locativeśaṅkāspṛṣṭe śaṅkāspṛṣṭayoḥ śaṅkāspṛṣṭeṣu

Compound śaṅkāspṛṣṭa -

Adverb -śaṅkāspṛṣṭam -śaṅkāspṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria