Declension table of ?śaṅkānvitā

Deva

FeminineSingularDualPlural
Nominativeśaṅkānvitā śaṅkānvite śaṅkānvitāḥ
Vocativeśaṅkānvite śaṅkānvite śaṅkānvitāḥ
Accusativeśaṅkānvitām śaṅkānvite śaṅkānvitāḥ
Instrumentalśaṅkānvitayā śaṅkānvitābhyām śaṅkānvitābhiḥ
Dativeśaṅkānvitāyai śaṅkānvitābhyām śaṅkānvitābhyaḥ
Ablativeśaṅkānvitāyāḥ śaṅkānvitābhyām śaṅkānvitābhyaḥ
Genitiveśaṅkānvitāyāḥ śaṅkānvitayoḥ śaṅkānvitānām
Locativeśaṅkānvitāyām śaṅkānvitayoḥ śaṅkānvitāsu

Adverb -śaṅkānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria