Declension table of ?śaṅkānvita

Deva

NeuterSingularDualPlural
Nominativeśaṅkānvitam śaṅkānvite śaṅkānvitāni
Vocativeśaṅkānvita śaṅkānvite śaṅkānvitāni
Accusativeśaṅkānvitam śaṅkānvite śaṅkānvitāni
Instrumentalśaṅkānvitena śaṅkānvitābhyām śaṅkānvitaiḥ
Dativeśaṅkānvitāya śaṅkānvitābhyām śaṅkānvitebhyaḥ
Ablativeśaṅkānvitāt śaṅkānvitābhyām śaṅkānvitebhyaḥ
Genitiveśaṅkānvitasya śaṅkānvitayoḥ śaṅkānvitānām
Locativeśaṅkānvite śaṅkānvitayoḥ śaṅkānviteṣu

Compound śaṅkānvita -

Adverb -śaṅkānvitam -śaṅkānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria