Declension table of ?śaṅkānvita

Deva

MasculineSingularDualPlural
Nominativeśaṅkānvitaḥ śaṅkānvitau śaṅkānvitāḥ
Vocativeśaṅkānvita śaṅkānvitau śaṅkānvitāḥ
Accusativeśaṅkānvitam śaṅkānvitau śaṅkānvitān
Instrumentalśaṅkānvitena śaṅkānvitābhyām śaṅkānvitaiḥ śaṅkānvitebhiḥ
Dativeśaṅkānvitāya śaṅkānvitābhyām śaṅkānvitebhyaḥ
Ablativeśaṅkānvitāt śaṅkānvitābhyām śaṅkānvitebhyaḥ
Genitiveśaṅkānvitasya śaṅkānvitayoḥ śaṅkānvitānām
Locativeśaṅkānvite śaṅkānvitayoḥ śaṅkānviteṣu

Compound śaṅkānvita -

Adverb -śaṅkānvitam -śaṅkānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria