Declension table of ?śaṅkāmayī

Deva

FeminineSingularDualPlural
Nominativeśaṅkāmayī śaṅkāmayyau śaṅkāmayyaḥ
Vocativeśaṅkāmayi śaṅkāmayyau śaṅkāmayyaḥ
Accusativeśaṅkāmayīm śaṅkāmayyau śaṅkāmayīḥ
Instrumentalśaṅkāmayyā śaṅkāmayībhyām śaṅkāmayībhiḥ
Dativeśaṅkāmayyai śaṅkāmayībhyām śaṅkāmayībhyaḥ
Ablativeśaṅkāmayyāḥ śaṅkāmayībhyām śaṅkāmayībhyaḥ
Genitiveśaṅkāmayyāḥ śaṅkāmayyoḥ śaṅkāmayīnām
Locativeśaṅkāmayyām śaṅkāmayyoḥ śaṅkāmayīṣu

Compound śaṅkāmayi - śaṅkāmayī -

Adverb -śaṅkāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria