Declension table of ?śaṅkāmaya

Deva

NeuterSingularDualPlural
Nominativeśaṅkāmayam śaṅkāmaye śaṅkāmayāni
Vocativeśaṅkāmaya śaṅkāmaye śaṅkāmayāni
Accusativeśaṅkāmayam śaṅkāmaye śaṅkāmayāni
Instrumentalśaṅkāmayena śaṅkāmayābhyām śaṅkāmayaiḥ
Dativeśaṅkāmayāya śaṅkāmayābhyām śaṅkāmayebhyaḥ
Ablativeśaṅkāmayāt śaṅkāmayābhyām śaṅkāmayebhyaḥ
Genitiveśaṅkāmayasya śaṅkāmayayoḥ śaṅkāmayānām
Locativeśaṅkāmaye śaṅkāmayayoḥ śaṅkāmayeṣu

Compound śaṅkāmaya -

Adverb -śaṅkāmayam -śaṅkāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria