Declension table of ?śaṅkāmaya

Deva

MasculineSingularDualPlural
Nominativeśaṅkāmayaḥ śaṅkāmayau śaṅkāmayāḥ
Vocativeśaṅkāmaya śaṅkāmayau śaṅkāmayāḥ
Accusativeśaṅkāmayam śaṅkāmayau śaṅkāmayān
Instrumentalśaṅkāmayena śaṅkāmayābhyām śaṅkāmayaiḥ śaṅkāmayebhiḥ
Dativeśaṅkāmayāya śaṅkāmayābhyām śaṅkāmayebhyaḥ
Ablativeśaṅkāmayāt śaṅkāmayābhyām śaṅkāmayebhyaḥ
Genitiveśaṅkāmayasya śaṅkāmayayoḥ śaṅkāmayānām
Locativeśaṅkāmaye śaṅkāmayayoḥ śaṅkāmayeṣu

Compound śaṅkāmaya -

Adverb -śaṅkāmayam -śaṅkāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria