Declension table of ?śaṅkākulā

Deva

FeminineSingularDualPlural
Nominativeśaṅkākulā śaṅkākule śaṅkākulāḥ
Vocativeśaṅkākule śaṅkākule śaṅkākulāḥ
Accusativeśaṅkākulām śaṅkākule śaṅkākulāḥ
Instrumentalśaṅkākulayā śaṅkākulābhyām śaṅkākulābhiḥ
Dativeśaṅkākulāyai śaṅkākulābhyām śaṅkākulābhyaḥ
Ablativeśaṅkākulāyāḥ śaṅkākulābhyām śaṅkākulābhyaḥ
Genitiveśaṅkākulāyāḥ śaṅkākulayoḥ śaṅkākulānām
Locativeśaṅkākulāyām śaṅkākulayoḥ śaṅkākulāsu

Adverb -śaṅkākulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria