Declension table of ?śaṅkāhīnā

Deva

FeminineSingularDualPlural
Nominativeśaṅkāhīnā śaṅkāhīne śaṅkāhīnāḥ
Vocativeśaṅkāhīne śaṅkāhīne śaṅkāhīnāḥ
Accusativeśaṅkāhīnām śaṅkāhīne śaṅkāhīnāḥ
Instrumentalśaṅkāhīnayā śaṅkāhīnābhyām śaṅkāhīnābhiḥ
Dativeśaṅkāhīnāyai śaṅkāhīnābhyām śaṅkāhīnābhyaḥ
Ablativeśaṅkāhīnāyāḥ śaṅkāhīnābhyām śaṅkāhīnābhyaḥ
Genitiveśaṅkāhīnāyāḥ śaṅkāhīnayoḥ śaṅkāhīnānām
Locativeśaṅkāhīnāyām śaṅkāhīnayoḥ śaṅkāhīnāsu

Adverb -śaṅkāhīnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria