Declension table of ?śaṅkāhīna

Deva

MasculineSingularDualPlural
Nominativeśaṅkāhīnaḥ śaṅkāhīnau śaṅkāhīnāḥ
Vocativeśaṅkāhīna śaṅkāhīnau śaṅkāhīnāḥ
Accusativeśaṅkāhīnam śaṅkāhīnau śaṅkāhīnān
Instrumentalśaṅkāhīnena śaṅkāhīnābhyām śaṅkāhīnaiḥ śaṅkāhīnebhiḥ
Dativeśaṅkāhīnāya śaṅkāhīnābhyām śaṅkāhīnebhyaḥ
Ablativeśaṅkāhīnāt śaṅkāhīnābhyām śaṅkāhīnebhyaḥ
Genitiveśaṅkāhīnasya śaṅkāhīnayoḥ śaṅkāhīnānām
Locativeśaṅkāhīne śaṅkāhīnayoḥ śaṅkāhīneṣu

Compound śaṅkāhīna -

Adverb -śaṅkāhīnam -śaṅkāhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria