Declension table of ?śaṅkābhiyogā

Deva

FeminineSingularDualPlural
Nominativeśaṅkābhiyogā śaṅkābhiyoge śaṅkābhiyogāḥ
Vocativeśaṅkābhiyoge śaṅkābhiyoge śaṅkābhiyogāḥ
Accusativeśaṅkābhiyogām śaṅkābhiyoge śaṅkābhiyogāḥ
Instrumentalśaṅkābhiyogayā śaṅkābhiyogābhyām śaṅkābhiyogābhiḥ
Dativeśaṅkābhiyogāyai śaṅkābhiyogābhyām śaṅkābhiyogābhyaḥ
Ablativeśaṅkābhiyogāyāḥ śaṅkābhiyogābhyām śaṅkābhiyogābhyaḥ
Genitiveśaṅkābhiyogāyāḥ śaṅkābhiyogayoḥ śaṅkābhiyogānām
Locativeśaṅkābhiyogāyām śaṅkābhiyogayoḥ śaṅkābhiyogāsu

Adverb -śaṅkābhiyogam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria