Declension table of ?śaṅkābhiyoga

Deva

NeuterSingularDualPlural
Nominativeśaṅkābhiyogam śaṅkābhiyoge śaṅkābhiyogāni
Vocativeśaṅkābhiyoga śaṅkābhiyoge śaṅkābhiyogāni
Accusativeśaṅkābhiyogam śaṅkābhiyoge śaṅkābhiyogāni
Instrumentalśaṅkābhiyogena śaṅkābhiyogābhyām śaṅkābhiyogaiḥ
Dativeśaṅkābhiyogāya śaṅkābhiyogābhyām śaṅkābhiyogebhyaḥ
Ablativeśaṅkābhiyogāt śaṅkābhiyogābhyām śaṅkābhiyogebhyaḥ
Genitiveśaṅkābhiyogasya śaṅkābhiyogayoḥ śaṅkābhiyogānām
Locativeśaṅkābhiyoge śaṅkābhiyogayoḥ śaṅkābhiyogeṣu

Compound śaṅkābhiyoga -

Adverb -śaṅkābhiyogam -śaṅkābhiyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria