Declension table of ?śaṅkābhiyoga

Deva

MasculineSingularDualPlural
Nominativeśaṅkābhiyogaḥ śaṅkābhiyogau śaṅkābhiyogāḥ
Vocativeśaṅkābhiyoga śaṅkābhiyogau śaṅkābhiyogāḥ
Accusativeśaṅkābhiyogam śaṅkābhiyogau śaṅkābhiyogān
Instrumentalśaṅkābhiyogena śaṅkābhiyogābhyām śaṅkābhiyogaiḥ śaṅkābhiyogebhiḥ
Dativeśaṅkābhiyogāya śaṅkābhiyogābhyām śaṅkābhiyogebhyaḥ
Ablativeśaṅkābhiyogāt śaṅkābhiyogābhyām śaṅkābhiyogebhyaḥ
Genitiveśaṅkābhiyogasya śaṅkābhiyogayoḥ śaṅkābhiyogānām
Locativeśaṅkābhiyoge śaṅkābhiyogayoḥ śaṅkābhiyogeṣu

Compound śaṅkābhiyoga -

Adverb -śaṅkābhiyogam -śaṅkābhiyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria