Declension table of ?śaṅkābhiyogaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaṅkābhiyogaḥ | śaṅkābhiyogau | śaṅkābhiyogāḥ |
Vocative | śaṅkābhiyoga | śaṅkābhiyogau | śaṅkābhiyogāḥ |
Accusative | śaṅkābhiyogam | śaṅkābhiyogau | śaṅkābhiyogān |
Instrumental | śaṅkābhiyogena | śaṅkābhiyogābhyām | śaṅkābhiyogaiḥ śaṅkābhiyogebhiḥ |
Dative | śaṅkābhiyogāya | śaṅkābhiyogābhyām | śaṅkābhiyogebhyaḥ |
Ablative | śaṅkābhiyogāt | śaṅkābhiyogābhyām | śaṅkābhiyogebhyaḥ |
Genitive | śaṅkābhiyogasya | śaṅkābhiyogayoḥ | śaṅkābhiyogānām |
Locative | śaṅkābhiyoge | śaṅkābhiyogayoḥ | śaṅkābhiyogeṣu |