Declension table of ?śaṅka

Deva

MasculineSingularDualPlural
Nominativeśaṅkaḥ śaṅkau śaṅkāḥ
Vocativeśaṅka śaṅkau śaṅkāḥ
Accusativeśaṅkam śaṅkau śaṅkān
Instrumentalśaṅkena śaṅkābhyām śaṅkaiḥ śaṅkebhiḥ
Dativeśaṅkāya śaṅkābhyām śaṅkebhyaḥ
Ablativeśaṅkāt śaṅkābhyām śaṅkebhyaḥ
Genitiveśaṅkasya śaṅkayoḥ śaṅkānām
Locativeśaṅke śaṅkayoḥ śaṅkeṣu

Compound śaṅka -

Adverb -śaṅkam -śaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria