Declension table of ?śada

Deva

MasculineSingularDualPlural
Nominativeśadaḥ śadau śadāḥ
Vocativeśada śadau śadāḥ
Accusativeśadam śadau śadān
Instrumentalśadena śadābhyām śadaiḥ śadebhiḥ
Dativeśadāya śadābhyām śadebhyaḥ
Ablativeśadāt śadābhyām śadebhyaḥ
Genitiveśadasya śadayoḥ śadānām
Locativeśade śadayoḥ śadeṣu

Compound śada -

Adverb -śadam -śadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria