Declension table of ?śacoka

Deva

MasculineSingularDualPlural
Nominativeśacokaḥ śacokau śacokāḥ
Vocativeśacoka śacokau śacokāḥ
Accusativeśacokam śacokau śacokān
Instrumentalśacokena śacokābhyām śacokaiḥ śacokebhiḥ
Dativeśacokāya śacokābhyām śacokebhyaḥ
Ablativeśacokāt śacokābhyām śacokebhyaḥ
Genitiveśacokasya śacokayoḥ śacokānām
Locativeśacoke śacokayoḥ śacokeṣu

Compound śacoka -

Adverb -śacokam -śacokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria