Declension table of ?śacīśa

Deva

MasculineSingularDualPlural
Nominativeśacīśaḥ śacīśau śacīśāḥ
Vocativeśacīśa śacīśau śacīśāḥ
Accusativeśacīśam śacīśau śacīśān
Instrumentalśacīśena śacīśābhyām śacīśaiḥ śacīśebhiḥ
Dativeśacīśāya śacīśābhyām śacīśebhyaḥ
Ablativeśacīśāt śacīśābhyām śacīśebhyaḥ
Genitiveśacīśasya śacīśayoḥ śacīśānām
Locativeśacīśe śacīśayoḥ śacīśeṣu

Compound śacīśa -

Adverb -śacīśam -śacīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria