Declension table of ?śacīvat

Deva

NeuterSingularDualPlural
Nominativeśacīvat śacīvantī śacīvatī śacīvanti
Vocativeśacīvat śacīvantī śacīvatī śacīvanti
Accusativeśacīvat śacīvantī śacīvatī śacīvanti
Instrumentalśacīvatā śacīvadbhyām śacīvadbhiḥ
Dativeśacīvate śacīvadbhyām śacīvadbhyaḥ
Ablativeśacīvataḥ śacīvadbhyām śacīvadbhyaḥ
Genitiveśacīvataḥ śacīvatoḥ śacīvatām
Locativeśacīvati śacīvatoḥ śacīvatsu

Adverb -śacīvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria