Declension table of ?śacīvat

Deva

MasculineSingularDualPlural
Nominativeśacīvān śacīvantau śacīvantaḥ
Vocativeśacīvan śacīvantau śacīvantaḥ
Accusativeśacīvantam śacīvantau śacīvataḥ
Instrumentalśacīvatā śacīvadbhyām śacīvadbhiḥ
Dativeśacīvate śacīvadbhyām śacīvadbhyaḥ
Ablativeśacīvataḥ śacīvadbhyām śacīvadbhyaḥ
Genitiveśacīvataḥ śacīvatoḥ śacīvatām
Locativeśacīvati śacīvatoḥ śacīvatsu

Compound śacīvat -

Adverb -śacīvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria